Download Venkata Kavi app

Get it on Google Play
Get it on App Store

Follow us on

 / nārāyaṇa panchakam

Index of Compositions

nārāyaṇa panchakam

  1. Transliteration guide for the Sanskrit, Tamil & Marathi compositions
  2. * - Lyrical authenticity under research
  3. ** - Raga / Tala / authentic notations are being sought
Nārāyaṇa panchakam

 

brahmasutam paramabhra vilōchana mēgha tanam tapasāyatanam

mērusamānam achanchala mānasa mēgha vibōdhama rāga guṇam

ādi varāhamaghōra rasātala maṇḍya maheedharaṇam taraṇam

ācharaṇam chara mānasa mānasa ādishēṣha shayanam ayanam 

dēva muneendra tanum paratantramupāsita karmaṇi karma gaṇam

divya naram nārāyaṇamāshrita dharma kalā sudhanam bhava mathanam

āsuri sannutamavyaya sānkhyam upāsita tatva param kapilam

ācharaṇam gama mānasa mānasa ādishēṣha shayanam ayanam 

ācharitādri manōramaṇam anasooyikaram bahu shōbhakaram

yāma gaṇādaya nāda param bhavamōcha karam ruchi bhāgya dhanam

nābhi samēru sutam rṣhabham para dheera yateendra gaṇādyayanam

nāma shukam bhaja mānasa mānasa nāga shēṣha shayanam ayanam

vēna karēṇa bhavam paramādbhuta veerya karam bhrtunāma yutam

meena tanum kamaṭam sadanam krta mandra shailamudāra dhanam

mānita mānamamānama mōhanam uttama dhanvantri vara tanum

mādhava pāda yugam bhaja mānasa bhōgarāja shayanam ayanam

mōda sudhārasa pāṇimudāra samujvalamujvalamujvalanam

bheekara chaṇdamakhaṇḍa charācharam anjali bhakta manōramaṇam

vāmanam uttama mukti niketanam āsura mōchanam bhāsakaram

mādhava pādayugam bhaja mānasa nāga rāja shayanam ayanam

 

नारायण पञ्चकम्

 

ब्रह्म सुतम् परमभ्र विलोचन मेघतनम् तपसायतनम्

मेरु समानमचञ्चल मानस मेघ विबोधम राग गुणम्

आदि वराहमघोर रसातल मण्ड्य महीधरणम् तरणम्

आचरणम् चर मानस मानस आदिशेष शयनम् अयनम्    

देव मुनीन्द्र तनुम् परतन्त्रमुपासित कर्मणि कर्म गणम्

दिव्य नरम् नारायणमाश्रित धर्म कला सुधनम् भव मथनम्

आसुरि सन्नुतमव्वयय सांख्यम् उपासित तत्व परम् कपिलम्

आचरणम् गम मानस मानस आदिशेष शयनम् अयनम्       

आचरिताद्रि मनोरमणम् अनसूयिकरम् बहु शोभकरम्

याम गणादय नाद परम् भवमोच करम् रुचि भाग्य धनम्

नाभि समेरु सुतम् ऋषभम् पर धीर यतीन्द्र गणाद्यययनम्

नाम शुकम् भज मानस मानस नाग शेष शयनम् अयनम्          

 

वेनकरेण भवम् परमाद्भुत वीर्य करम् भृतुनाम युतम्

मीन तनुम् कमटम् सदनम् कृत मन्द्र शेैलमुदार धनम्

मानित मानममानम मोहनम् उत्तम धन्वंत्रि वर तनुम्

माधव पाद युगम् भज मानस भोगराज शयनम् अयनम्        

मोद सुधारस पाणिमुदार समुज्वलमुज्वलमु्ज्वलनम्

भीकर चन्द्रमखण्ड चराचरम् अंजलि भक्त मनोरमणम्

वामनम् उत्तम मुक्ति निकेतनम् आसुर मोचनम् भासकरम्

माधव पादयुगम् भज मानस नाग राज शयनम् अयनम्       

Nārāyaṇa panchakam

 

brahmasutam paramabhra vilōchana mēgha tanam tapasāyatanam

mērusamānam achanchala mānasa mēgha vibōdhama rāga guṇam

ādi varāhamaghōra rasātala maṇḍya maheedharaṇam taraṇam

ācharaṇam chara mānasa mānasa ādishēṣha shayanam ayanam 

dēva muneendra tanum paratantramupāsita karmaṇi karma gaṇam

divya naram nārāyaṇamāshrita dharma kalā sudhanam bhava mathanam

āsuri sannutamavyaya sānkhyam upāsita tatva param kapilam

ācharaṇam gama mānasa mānasa ādishēṣha shayanam ayanam 

ācharitādri manōramaṇam anasooyikaram bahu shōbhakaram

yāma gaṇādaya nāda param bhavamōcha karam ruchi bhāgya dhanam

nābhi samēru sutam rṣhabham para dheera yateendra gaṇādyayanam

nāma shukam bhaja mānasa mānasa nāga shēṣha shayanam ayanam

vēna karēṇa bhavam paramādbhuta veerya karam bhrtunāma yutam

meena tanum kamaṭam sadanam krta mandra shailamudāra dhanam

mānita mānamamānama mōhanam uttama dhanvantri vara tanum

mādhava pāda yugam bhaja mānasa bhōgarāja shayanam ayanam

mōda sudhārasa pāṇimudāra samujvalamujvalamujvalanam

bheekara chaṇdamakhaṇḍa charācharam anjali bhakta manōramaṇam

vāmanam uttama mukti niketanam āsura mōchanam bhāsakaram

mādhava pādayugam bhaja mānasa nāga rāja shayanam ayanam

 

नारायण पञ्चकम्

 

ब्रह्म सुतम् परमभ्र विलोचन मेघतनम् तपसायतनम्

मेरु समानमचञ्चल मानस मेघ विबोधम राग गुणम्

आदि वराहमघोर रसातल मण्ड्य महीधरणम् तरणम्

आचरणम् चर मानस मानस आदिशेष शयनम् अयनम्    

देव मुनीन्द्र तनुम् परतन्त्रमुपासित कर्मणि कर्म गणम्

दिव्य नरम् नारायणमाश्रित धर्म कला सुधनम् भव मथनम्

आसुरि सन्नुतमव्वयय सांख्यम् उपासित तत्व परम् कपिलम्

आचरणम् गम मानस मानस आदिशेष शयनम् अयनम्       

आचरिताद्रि मनोरमणम् अनसूयिकरम् बहु शोभकरम्

याम गणादय नाद परम् भवमोच करम् रुचि भाग्य धनम्

नाभि समेरु सुतम् ऋषभम् पर धीर यतीन्द्र गणाद्यययनम्

नाम शुकम् भज मानस मानस नाग शेष शयनम् अयनम्          

 

वेनकरेण भवम् परमाद्भुत वीर्य करम् भृतुनाम युतम्

मीन तनुम् कमटम् सदनम् कृत मन्द्र शेैलमुदार धनम्

मानित मानममानम मोहनम् उत्तम धन्वंत्रि वर तनुम्

माधव पाद युगम् भज मानस भोगराज शयनम् अयनम्        

मोद सुधारस पाणिमुदार समुज्वलमुज्वलमु्ज्वलनम्

भीकर चन्द्रमखण्ड चराचरम् अंजलि भक्त मनोरमणम्

वामनम् उत्तम मुक्ति निकेतनम् आसुर मोचनम् भासकरम्

माधव पादयुगम् भज मानस नाग राज शयनम् अयनम्