Download Venkata Kavi app
|
chandra jaṭādhara shankara purahara tāṇḍava kunjit pādapatē sāmādaya nigamāgama nuta paramōnnata nartana keerti patē mādankāri purāri smarāri gajāri yamāri namo namastē māmava māmava māmava shiva naṭarāja chidambara shōbha nidhē |
|
nandi matanga sananda sanātana nārada munigaṇa sangapatē nāda kāraṇa vinōda charāchara nāṭaka sootra vidooṣhapatē maddaḷa damaruka bhērika diṇḍima madhyama vallari ghōṣhakrtē māmava māmava māmava shiva naṭarāja chidambara shōbhanidhē |
|
vidarita nikhila dishāntara chikura jaṭātati lōlana ṇrtyapatē vēda shāstra vivarākhila cchanda samāvrta ghōṣha vidāranidhē mandākini bhujagāmala chandra vikampana kampa vilambagatē māmava māmava māmava shiva naṭarāja chidambara shōbhanidhē |
|
dānaka dāna sanātana dāna ninādaka naṭavaranādhipatē tāḷalayankara daitya bhayankara sādhu shivankara roopanidhē vārana mukha sharavaṇabhava guhanuta mādhava bhagini kuṭumbapatē māmava māmava māmava shiva naṭarāja chidambara shōbhanidhē |
|
tāmra kanaka rajatānaka chitraka ratna panchaka sabhādipatē tatva bōdhana nirootaka bhava bhaya samyaka mudrita ṇrtyapatē madhyaka nāda vinōda paḍambara vādana yatikara nāda nidhē māmava māmava māmava shiva naṭarājaa chidambara shōbhanidhē |
|
चन्द्र जटाधर शंकर पुरकर ताण्डव कुञ्जित पादपते सामादय निगमागम आँत परमोन्नत नर्तन कीर्ति पते मादंकारि पुरारि स्मरारि गजारि यमारि नमो नमस्ते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
नन्द मतंग सनन्द सनातन नारद मुनिगण संगपते नाद कारण विनोद चराचर नाटक सूत्र विदूषपते मद्दल डमरुक भेरिक डिण्डिम मध्यम वल्लरि घोषकृते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
विदरित निखिल दिशान्तर चिकुर जटातति लोलन नृत्यपते वेद शास्त्र विवराखिल छन्द समावृत घोष विदारनिधे मन्दाकिनि भुजगमाल चन्द्र विकम्पन कम्प विलम्बगते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
दानक दान सनातन दान निनादक नटवरनादिपते ताललयंकर दैत्य भयंकर साधु शिवंकर रूपनिधे वारण मुख शरवणभव गुहनुत माधव भगिनि कुटुम्बपते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
ताम्र कनक रजतानक चित्रक रत्न पञ्चक सभादिपते तत्व बोधन निरुतक भव भय सम्यक् मुद्रित नृत्यपते मध्या नाद विनोद पडम्बर वादन यतिकर नादनिधे मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
chandra jaṭādhara shankara purahara tāṇḍava kunjit pādapatē sāmādaya nigamāgama nuta paramōnnata nartana keerti patē mādankāri purāri smarāri gajāri yamāri namo namastē māmava māmava māmava shiva naṭarāja chidambara shōbha nidhē |
|
nandi matanga sananda sanātana nārada munigaṇa sangapatē nāda kāraṇa vinōda charāchara nāṭaka sootra vidooṣhapatē maddaḷa damaruka bhērika diṇḍima madhyama vallari ghōṣhakrtē māmava māmava māmava shiva naṭarāja chidambara shōbhanidhē |
|
vidarita nikhila dishāntara chikura jaṭātati lōlana ṇrtyapatē vēda shāstra vivarākhila cchanda samāvrta ghōṣha vidāranidhē mandākini bhujagāmala chandra vikampana kampa vilambagatē māmava māmava māmava shiva naṭarāja chidambara shōbhanidhē |
|
dānaka dāna sanātana dāna ninādaka naṭavaranādhipatē tāḷalayankara daitya bhayankara sādhu shivankara roopanidhē vārana mukha sharavaṇabhava guhanuta mādhava bhagini kuṭumbapatē māmava māmava māmava shiva naṭarāja chidambara shōbhanidhē |
|
tāmra kanaka rajatānaka chitraka ratna panchaka sabhādipatē tatva bōdhana nirootaka bhava bhaya samyaka mudrita ṇrtyapatē madhyaka nāda vinōda paḍambara vādana yatikara nāda nidhē māmava māmava māmava shiva naṭarājaa chidambara shōbhanidhē |
|
चन्द्र जटाधर शंकर पुरकर ताण्डव कुञ्जित पादपते सामादय निगमागम आँत परमोन्नत नर्तन कीर्ति पते मादंकारि पुरारि स्मरारि गजारि यमारि नमो नमस्ते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
नन्द मतंग सनन्द सनातन नारद मुनिगण संगपते नाद कारण विनोद चराचर नाटक सूत्र विदूषपते मद्दल डमरुक भेरिक डिण्डिम मध्यम वल्लरि घोषकृते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
विदरित निखिल दिशान्तर चिकुर जटातति लोलन नृत्यपते वेद शास्त्र विवराखिल छन्द समावृत घोष विदारनिधे मन्दाकिनि भुजगमाल चन्द्र विकम्पन कम्प विलम्बगते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
दानक दान सनातन दान निनादक नटवरनादिपते ताललयंकर दैत्य भयंकर साधु शिवंकर रूपनिधे वारण मुख शरवणभव गुहनुत माधव भगिनि कुटुम्बपते मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |
|
ताम्र कनक रजतानक चित्रक रत्न पञ्चक सभादिपते तत्व बोधन निरुतक भव भय सम्यक् मुद्रित नृत्यपते मध्या नाद विनोद पडम्बर वादन यतिकर नादनिधे मामव मामव मानव शिव नटराज चिदम्बर शोभनिधे |