Download Venkata Kavi app
Shuddhasāvēri | Mishra chāpu |
P |
sarva jeeva dayākari (amba) |
MK |
shankara hrdayēshvari sadānanda shiva beeja mantrēshvari sarvadā sadā tvāmēva namāmi |
AP |
sarva samkṣhōbhaṇāṣhṭa daḷa padma chakrēshvari |
MK |
gupta tara yōgini ananga kusumādyaṣhṭa dēvi samooha mōhini para mantra tantrēshvari vyāpaka bhaṇḍāsura cchēdini |
C |
ānandākarṣhita sthoola sookṣhmamaya bāhyāntara prapancha pālini gnyānamaya svaprakāsha roopiṇi kāma kalā pradarshini deena jana rakṣhiṇi sarvākarṣhiṇi aṇimādi siddhi nata pradāyini |
MK |
nānāvidha yantra roopiṇi nāma roopa mantra vimarshini gāna roopa tantri samanvita veeṇā dhāriṇi nārāyaṇi |
शुद्धसावेरि | मिश्र चापु |
प |
सर्व जीव दयाकरी (अम्ब) |
मक |
शंकर हृदयेश्वरि सदानन्द शिव बीज मन्त्रेश्वरि सर्वदा सदा त्वामेव नमामि |
अप |
सर्व संक्षोभणाष्ट दल पद्म चक्रेश्वरि (अम्ब) |
मक |
गुप्ततर योगिनि अनंग कुसुमाद्यष्ठ देवि समूह मोहिनि पर मन्त्र तन्त्रेश्वरि व्यापक भण्डासुर छेदिनि |
च |
आनन्दाकर्षित स्थूल सूक्ष्ममय बाह्ययान्तर प्रपञ्च पालिनि ज्ञानमय स्वप्रकाश रूपिणि कामकला प्रदर्शिनि दीनजन रक्षिणि सर्वाकर्षिणि अणिमादि सिद्दि नत प्रदायिनि |
मक |
नानाविध यन्त्र रूपिणि नाम रूप मन्त्र विमर्शिनि गान रूप तन्त्रि समन्वित वीणा धारिणि नारायणि |
Shuddhasāvēri | 3rd āvaraṇa krti |
Mishra chāpu |
P |
sarva jeeva dayākari (amba) |
MK |
shankara hrdayēshvari sadānanda shiva beeja mantrēshvari sarvadā sadā tvāmēva namāmi |
AP |
sarva samkṣhōbhaṇāṣhṭa daḷa padma chakrēshvari |
MK |
gupta tara yōgini ananga kusumādyaṣhṭa dēvi samooha mōhini para mantra tantrēshvari vyāpaka bhaṇḍāsura cchēdini |
C |
ānandākarṣhita sthoola sookṣhmamaya bāhyāntara prapancha pālini gnyānamaya svaprakāsha roopiṇi kāma kalā pradarshini deena jana rakṣhiṇi sarvākarṣhiṇi aṇimādi siddhi nata pradāyini |
MK |
nānāvidha yantra roopiṇi nāma roopa mantra vimarshini gāna roopa tantri samanvita veeṇā dhāriṇi nārāyaṇi |
शुद्धसावेरि | मिश्र चापु |
प |
सर्व जीव दयाकरी (अम्ब) |
मक |
शंकर हृदयेश्वरि सदानन्द शिव बीज मन्त्रेश्वरि सर्वदा सदा त्वामेव नमामि |
अप |
सर्व संक्षोभणाष्ट दल पद्म चक्रेश्वरि (अम्ब) |
मक |
गुप्ततर योगिनि अनंग कुसुमाद्यष्ठ देवि समूह मोहिनि पर मन्त्र तन्त्रेश्वरि व्यापक भण्डासुर छेदिनि |
च |
आनन्दाकर्षित स्थूल सूक्ष्ममय बाह्ययान्तर प्रपञ्च पालिनि ज्ञानमय स्वप्रकाश रूपिणि कामकला प्रदर्शिनि दीनजन रक्षिणि सर्वाकर्षिणि अणिमादि सिद्दि नत प्रदायिनि |
मक |
नानाविध यन्त्र रूपिणि नाम रूप मन्त्र विमर्शिनि गान रूप तन्त्रि समन्वित वीणा धारिणि नारायणि |