Download Venkata Kavi app

Get it on Google Play
Get it on App Store

Follow us on

 / satyam param

Index of Compositions

satyam param

  1. Transliteration guide for the Sanskrit, Tamil & Marathi compositions
  2. * - Lyrical authenticity under research
  3. ** - Raga / Tala / authentic notations are being sought

satyam param dheemahi - shankarabharanam

Chitravina N Ravikiran

satyam param dheemahi - shankarabharanam

M S Sheela

Shankarābharaṇam Ādi

 

P

satyam param dheemahi (shree) 

sarva nigama sāra bhootamakhaṇḍa tatva rahasya niranjana sampada

AP

nityam nigama para mukhyam pancha bhoota 

MK

leelāmaya nirvikāra nirguṇa niratishayam niratajayam sadayam

C

janmādi lōka kāraṇa moolam rasa 

shabda roopa sparsha gandhādi jālam 

brahmādi pramukha sadānuta sheelam jeeva 

brahmaikya mōhita lōka pālam 

MK

satva guṇa bharita chitta nivāsam dharma roopa vara bhāsaka bhāsam

matsya koorma varāha narasimha vāmanādi bahu roopa vilāsam

 

शंकारभरणम् आदि

 

 सत्यम् परम् धीमहि (श्री)

मक

सर्व निगम सार भूतमखण्ड तत्व रहस्य निरञ्जन सम्पद

अप

नित्य निगम पर मुख्यम् पञ्च भूत

मक

लीलामय निर्विकार निर्गुण निरतिशयम् निरतजयम् सदयम्   

जन्मादि लोक कारण मूलम् रस

शब्द रूप स्पर्श गन्धादि जालम्

ब्रह्मादि प्रमख सदानुत शीलम् जीव

ब्रह्मैक्य मोहित लोक पालम्  

मक

सत्व गुण भरित चित्त निवासम् धर्म रूप वर भासक भासम्

मत्स्य कूर्म वराह नरसिंह वामनादि बहु रूप विलासम् 

Shankarābharaṇam Ādi

 

P

satyam param dheemahi (shree) 

sarva nigama sāra bhootamakhaṇḍa tatva rahasya niranjana sampada

AP

nityam nigama para mukhyam pancha bhoota 

MK

leelāmaya nirvikāra nirguṇa niratishayam niratajayam sadayam

C

janmādi lōka kāraṇa moolam rasa 

shabda roopa sparsha gandhādi jālam 

brahmādi pramukha sadānuta sheelam jeeva 

brahmaikya mōhita lōka pālam 

MK

satva guṇa bharita chitta nivāsam dharma roopa vara bhāsaka bhāsam

matsya koorma varāha narasimha vāmanādi bahu roopa vilāsam

 

शंकारभरणम् आदि

 

 सत्यम् परम् धीमहि (श्री)

मक

सर्व निगम सार भूतमखण्ड तत्व रहस्य निरञ्जन सम्पद

अप

नित्य निगम पर मुख्यम् पञ्च भूत

मक

लीलामय निर्विकार निर्गुण निरतिशयम् निरतजयम् सदयम्   

जन्मादि लोक कारण मूलम् रस

शब्द रूप स्पर्श गन्धादि जालम्

ब्रह्मादि प्रमख सदानुत शीलम् जीव

ब्रह्मैक्य मोहित लोक पालम्  

मक

सत्व गुण भरित चित्त निवासम् धर्म रूप वर भासक भासम्

मत्स्य कूर्म वराह नरसिंह वामनादि बहु रूप विलासम्