Download Venkata Kavi app
Suraṭi | Ādi |
P |
shree chakra mātangini dēvadēva vandini shailēndra nandini shivabhāgā nandini kānta nirantara kadambavana ranjani kāmakōṭi kalāpeeṭha virājini |
AP |
bhoo chakra mēru nikētanē bhuvanēshvari hamsagamanē puruhoota jāyā poojita charaṇē pullāravinda nayanē māmava |
C |
bhavāni madhuravāṇi shukapāṇi nuta ramāvāṇi pāshānksha- |
1 |
jaya jaya jaya jaya nata vāṇi namō namastē jaya shukapāṇi namō namastē jaya madhuravaṇi namō namastē pāshankushadharaṇē kalāvikalā kampita lōla chāmarē |
2 |
panchāyatana sanātana poojana pāvana bhāvanākṣhari lōlana padmāsana dhyāna manana dhāraṇa sēvana dheera nirantara vinutē |
3 |
kamalāpura sadanē kamaneeya vadanē karuṇāyata nayanē kara kanjanēkṣhu dhanurākrta gambheera madhukaiṭabha sadanē gangā bhujanga kamala vairi dhara jaṭā makuṭa kallōla vilōkya karādhurukrama lōlē nidhuvana sheelē sa nigama lōlē jaya jaya |
4 |
lalitē lāvaṇya sāramangaḷa vigrahē kalpalatikē lakāra lālana tatva nirāmayi hcinmayi lambōdara guruguha janani lalāma marakata lalāyata lalāṭa sindoora tilakē laghutara svargāpavarga sukhadāyini sumatē mahādēvi sarasijākṣhi |
शुरटि | आदि |
प |
श्री चक्रमातङ्गिनि देव देव वन्दिनि शैलेन्द्रनन्दिनि शिवभागनन्दिनि कान्त- निरन्तरकदम्बवन रञ्जनि कामकोटि कलापीठविराजिनि |
अप |
भूचक्रमेरुनिकेतने भुवनेश्वरि हंसगमने पुरुहूतजायापूजित चरणे फुल्लारविन्दनयने मामव |
च |
भवानि मधरवाणि शुकपाणि नुतरमावाणि |
१ |
जय जय जय जयनतवाणि नमो नमस्ते जयशुकपाणि नमो नमस्ते जयमधुरवाणि नमो नमस्ते पाशांकुशधरणे कलाविकलाकम्पित लोल चामरे |
२ |
पञ्चायतन सनातन पूजन पावन भावनाक्षरीलोलन पद्मासन ध्यान मनन धारण सेवन धीर निरन्तरविनते |
३ |
कमलापुसदने कमनीयवदने करुणायतनयने कर- काञ्चनेक्षुधनुराकृत गम्भीर मधुकैटभसदने गङ्गाभुजंग कमलवैरिधर जटामकुट कल्लोलविलोक्य करादुरुक्रमलोले निधुवनशीले सनिगमलोले जय जय |
४ |
ललिते लावण्यसारमङ्गल विग्रहे कल्पलतिके लकारलालनतत्व निरामयि चिन्मयि लम्बोदर गुरुगुह जनजि ललाममरकत ललायत ललाट सिन्दूर तिलके लघुतर- स्वर्गापवर्ग सुखदायिनि सुमते महादेवि सरसिजाक्षि |
Suraṭi | Ādi |
P |
shree chakra mātangini dēvadēva vandini shailēndra nandini shivabhāgā nandini kānta nirantara kadambavana ranjani kāmakōṭi kalāpeeṭha virājini |
AP |
bhoo chakra mēru nikētanē bhuvanēshvari hamsagamanē puruhoota jāyā poojita charaṇē pullāravinda nayanē māmava |
C |
bhavāni madhuravāṇi shukapāṇi nuta ramāvāṇi pāshānksha- |
1 |
jaya jaya jaya jaya nata vāṇi namō namastē jaya shukapāṇi namō namastē jaya madhuravaṇi namō namastē pāshankushadharaṇē kalāvikalā kampita lōla chāmarē |
2 |
panchāyatana sanātana poojana pāvana bhāvanākṣhari lōlana padmāsana dhyāna manana dhāraṇa sēvana dheera nirantara vinutē |
3 |
kamalāpura sadanē kamaneeya vadanē karuṇāyata nayanē kara kanjanēkṣhu dhanurākrta gambheera madhukaiṭabha sadanē gangā bhujanga kamala vairi dhara jaṭā makuṭa kallōla vilōkya karādhurukrama lōlē nidhuvana sheelē sa nigama lōlē jaya jaya |
4 |
lalitē lāvaṇya sāramangaḷa vigrahē kalpalatikē lakāra lālana tatva nirāmayi hcinmayi lambōdara guruguha janani lalāma marakata lalāyata lalāṭa sindoora tilakē laghutara svargāpavarga sukhadāyini sumatē mahādēvi sarasijākṣhi |
शुरटि | आदि |
प |
श्री चक्रमातङ्गिनि देव देव वन्दिनि शैलेन्द्रनन्दिनि शिवभागनन्दिनि कान्त- निरन्तरकदम्बवन रञ्जनि कामकोटि कलापीठविराजिनि |
अप |
भूचक्रमेरुनिकेतने भुवनेश्वरि हंसगमने पुरुहूतजायापूजित चरणे फुल्लारविन्दनयने मामव |
च |
भवानि मधरवाणि शुकपाणि नुतरमावाणि |
१ |
जय जय जय जयनतवाणि नमो नमस्ते जयशुकपाणि नमो नमस्ते जयमधुरवाणि नमो नमस्ते पाशांकुशधरणे कलाविकलाकम्पित लोल चामरे |
२ |
पञ्चायतन सनातन पूजन पावन भावनाक्षरीलोलन पद्मासन ध्यान मनन धारण सेवन धीर निरन्तरविनते |
३ |
कमलापुसदने कमनीयवदने करुणायतनयने कर- काञ्चनेक्षुधनुराकृत गम्भीर मधुकैटभसदने गङ्गाभुजंग कमलवैरिधर जटामकुट कल्लोलविलोक्य करादुरुक्रमलोले निधुवनशीले सनिगमलोले जय जय |
४ |
ललिते लावण्यसारमङ्गल विग्रहे कल्पलतिके लकारलालनतत्व निरामयि चिन्मयि लम्बोदर गुरुगुह जनजि ललाममरकत ललायत ललाट सिन्दूर तिलके लघुतर- स्वर्गापवर्ग सुखदायिनि सुमते महादेवि सरसिजाक्षि |