Download Venkata Kavi app

Get it on Google Play
Get it on App Store

Follow us on

 / shree chakra mātangini

Index of Compositions

shree chakra mātangini

  1. Transliteration guide for the Sanskrit, Tamil & Marathi compositions
  2. * - Lyrical authenticity under research
  3. ** - Raga / Tala / authentic notations are being sought
Suraṭi Ādi

 

P

shree chakra mātangini

dēvadēva vandini shailēndra nandini 

shivabhāgā nandini kānta

nirantara kadambavana ranjani

kāmakōṭi kalāpeeṭha virājini

AP

bhoo chakra mēru nikētanē bhuvanēshvari hamsagamanē 

puruhoota jāyā poojita charaṇē pullāravinda nayanē māmava

C

bhavāni madhuravāṇi shukapāṇi nuta ramāvāṇi pāshānksha-

1

jaya jaya jaya

jaya nata vāṇi namō namastē

jaya shukapāṇi namō namastē

jaya madhuravaṇi namō namastē

pāshankushadharaṇē kalāvikalā kampita lōla chāmarē

2

panchāyatana sanātana poojana pāvana bhāvanākṣhari lōlana

padmāsana dhyāna manana dhāraṇa sēvana dheera nirantara vinutē

3

kamalāpura sadanē kamaneeya vadanē karuṇāyata nayanē

kara kanjanēkṣhu dhanurākrta gambheera madhukaiṭabha sadanē

gangā bhujanga kamala vairi dhara jaṭā makuṭa

kallōla vilōkya karādhurukrama lōlē

nidhuvana sheelē sa nigama lōlē jaya jaya

4

lalitē lāvaṇya sāramangaḷa vigrahē

kalpalatikē lakāra lālana tatva

nirāmayi hcinmayi lambōdara guruguha janani

lalāma marakata lalāyata lalāṭa 

sindoora tilakē laghutara svargāpavarga sukhadāyini

sumatē mahādēvi sarasijākṣhi

 

शुरटि आदि

 

श्री चक्रमातङ्गिनि

देव देव वन्दिनि शैलेन्द्रनन्दिनि

शिवभागनन्दिनि कान्त-

निरन्तरकदम्बवन रञ्जनि कामकोटि

कलापीठविराजिनि

अप

भूचक्रमेरुनिकेतने भुवनेश्वरि हंसगमने

पुरुहूतजायापूजित चरणे फुल्लारविन्दनयने मामव

 भवानि मधरवाणि शुकपाणि नुतरमावाणि

जय जय जय

जयनतवाणि नमो नमस्ते

जयशुकपाणि नमो नमस्ते

जयमधुरवाणि नमो नमस्ते

पाशांकुशधरणे कलाविकलाकम्पित लोल चामरे

पञ्चायतन सनातन पूजन पावन भावनाक्षरीलोलन

पद्मासन ध्यान मनन धारण सेवन धीर निरन्तरविनते

कमलापुसदने कमनीयवदने करुणायतनयने कर-

काञ्चनेक्षुधनुराकृत गम्भीर मधुकैटभसदने

गङ्गाभुजंग कमलवैरिधर जटामकुट

कल्लोलविलोक्य करादुरुक्रमलोले

निधुवनशीले सनिगमलोले जय जय   

ललिते लावण्यसारमङ्गल विग्रहे

कल्पलतिके लकारलालनतत्व

निरामयि चिन्मयि लम्बोदर गुरुगुह जनजि

ललाममरकत ललायत ललाट सिन्दूर तिलके लघुतर-

स्वर्गापवर्ग सुखदायिनि सुमते महादेवि सरसिजाक्षि

Suraṭi Ādi

 

P

shree chakra mātangini

dēvadēva vandini shailēndra nandini 

shivabhāgā nandini kānta

nirantara kadambavana ranjani

kāmakōṭi kalāpeeṭha virājini

AP

bhoo chakra mēru nikētanē bhuvanēshvari hamsagamanē 

puruhoota jāyā poojita charaṇē pullāravinda nayanē māmava

C

bhavāni madhuravāṇi shukapāṇi nuta ramāvāṇi pāshānksha-

1

jaya jaya jaya

jaya nata vāṇi namō namastē

jaya shukapāṇi namō namastē

jaya madhuravaṇi namō namastē

pāshankushadharaṇē kalāvikalā kampita lōla chāmarē

2

panchāyatana sanātana poojana pāvana bhāvanākṣhari lōlana

padmāsana dhyāna manana dhāraṇa sēvana dheera nirantara vinutē

3

kamalāpura sadanē kamaneeya vadanē karuṇāyata nayanē

kara kanjanēkṣhu dhanurākrta gambheera madhukaiṭabha sadanē

gangā bhujanga kamala vairi dhara jaṭā makuṭa

kallōla vilōkya karādhurukrama lōlē

nidhuvana sheelē sa nigama lōlē jaya jaya

4

lalitē lāvaṇya sāramangaḷa vigrahē

kalpalatikē lakāra lālana tatva

nirāmayi hcinmayi lambōdara guruguha janani

lalāma marakata lalāyata lalāṭa 

sindoora tilakē laghutara svargāpavarga sukhadāyini

sumatē mahādēvi sarasijākṣhi

 

शुरटि आदि

 

श्री चक्रमातङ्गिनि

देव देव वन्दिनि शैलेन्द्रनन्दिनि

शिवभागनन्दिनि कान्त-

निरन्तरकदम्बवन रञ्जनि कामकोटि

कलापीठविराजिनि

अप

भूचक्रमेरुनिकेतने भुवनेश्वरि हंसगमने

पुरुहूतजायापूजित चरणे फुल्लारविन्दनयने मामव

 भवानि मधरवाणि शुकपाणि नुतरमावाणि

जय जय जय

जयनतवाणि नमो नमस्ते

जयशुकपाणि नमो नमस्ते

जयमधुरवाणि नमो नमस्ते

पाशांकुशधरणे कलाविकलाकम्पित लोल चामरे

पञ्चायतन सनातन पूजन पावन भावनाक्षरीलोलन

पद्मासन ध्यान मनन धारण सेवन धीर निरन्तरविनते

कमलापुसदने कमनीयवदने करुणायतनयने कर-

काञ्चनेक्षुधनुराकृत गम्भीर मधुकैटभसदने

गङ्गाभुजंग कमलवैरिधर जटामकुट

कल्लोलविलोक्य करादुरुक्रमलोले

निधुवनशीले सनिगमलोले जय जय   

ललिते लावण्यसारमङ्गल विग्रहे

कल्पलतिके लकारलालनतत्व

निरामयि चिन्मयि लम्बोदर गुरुगुह जनजि

ललाममरकत ललायत ललाट सिन्दूर तिलके लघुतर-

स्वर्गापवर्ग सुखदायिनि सुमते महादेवि सरसिजाक्षि