Download Venkata Kavi app
Reetigowḷa | Ādi |
P |
svāgatam kushalam amba varadē svāgatam kushalam amba namastē |
MK |
saraseeruha bhavanē pālita tribhuvanē hamsa gamanē |
AP |
bhāgadhēya ākhaṇḍalārchita pankajānghri yugaḷē kamalē nāgarāja phaṇā maṇi gaṇa pari – ṇāma sundarānga sakalē |
MK |
navanidhi sudhā kumbha nidhi vidu nidhi ramaṇeeya mādhava mukha sannidhi suvarṇa nidhi dhēnu nidhi shōbhaneeya bhakti nidhi mukti nidhi varadē |
C |
shree ramā bhārgavi sindhu kāmini shreenivāsa ullāsa bhāmini sāra rasa mayānanda dāyini sakala lōka rakshaṇa guṇa shālini |
MK |
santāna dhairya dhānya gajalakshmi dhana lakshmi vara lakshmi mahālakshmi sindoora tilaka lakshmi guṇa lakshmi jaya lakshmi jaya vijayee bhava lakshmi |
रीतिगौल | आदि |
प |
स्वागतम् कुशलम् अम्ब वरदे स्वागतम् कुशलम् अम्ब नमस्ते |
मक |
सरसीरुह भवने पालित त्रिभुवने हम्स गमने |
अप |
भागधेय आखण्डलार्चित पंकजांघ्रि युगले कमले नागराज फणा मणि गण परि- णाम सुन्दारांग सकले |
च |
नवनिधि सुधानिधि कुम्भ निधि विदु निधि रमणीय माधव मुख सन्निधि सुवर्ण निधि धेनु निधि शोभनीय भक्ति निधि मुक्ति निधि वरदे |
च |
श्री रमा भार्गवी सिन्धु कामिनि श्रीनिवास उल्लास भामिनि सार रस मयानन्द दायिनि सकल लोक रक्षण गुण शालिनि |
मक |
सन्तान धैर्य धान्य गजलक्ष्मि धनलक्ष्मि वरलक्ष्मि महालक्ष्मि सिन्दूर तिलक लक्ष्मि गुण लक्ष्मि जयलक्ष्मि जय विजयी भव लक्ष्मि |
Reetigowḷa | Ādi |
P |
svāgatam kushalam amba varadē svāgatam kushalam amba namastē |
MK |
saraseeruha bhavanē pālita tribhuvanē hamsa gamanē |
AP |
bhāgadhēya ākhaṇḍalārchita pankajānghri yugaḷē kamalē nāgarāja phaṇā maṇi gaṇa pari – ṇāma sundarānga sakalē |
MK |
navanidhi sudhā kumbha nidhi vidu nidhi ramaṇeeya mādhava mukha sannidhi suvarṇa nidhi dhēnu nidhi shōbhaneeya bhakti nidhi mukti nidhi varadē |
C |
shree ramā bhārgavi sindhu kāmini shreenivāsa ullāsa bhāmini sāra rasa mayānanda dāyini sakala lōka rakshaṇa guṇa shālini |
MK |
santāna dhairya dhānya gajalakshmi dhana lakshmi vara lakshmi mahālakshmi sindoora tilaka lakshmi guṇa lakshmi jaya lakshmi jaya vijayee bhava lakshmi |
रीतिगौल | आदि |
प |
स्वागतम् कुशलम् अम्ब वरदे स्वागतम् कुशलम् अम्ब नमस्ते |
मक |
सरसीरुह भवने पालित त्रिभुवने हम्स गमने |
अप |
भागधेय आखण्डलार्चित पंकजांघ्रि युगले कमले नागराज फणा मणि गण परि- णाम सुन्दारांग सकले |
च |
नवनिधि सुधानिधि कुम्भ निधि विदु निधि रमणीय माधव मुख सन्निधि सुवर्ण निधि धेनु निधि शोभनीय भक्ति निधि मुक्ति निधि वरदे |
च |
श्री रमा भार्गवी सिन्धु कामिनि श्रीनिवास उल्लास भामिनि सार रस मयानन्द दायिनि सकल लोक रक्षण गुण शालिनि |
मक |
सन्तान धैर्य धान्य गजलक्ष्मि धनलक्ष्मि वरलक्ष्मि महालक्ष्मि सिन्दूर तिलक लक्ष्मि गुण लक्ष्मि जयलक्ष्मि जय विजयी भव लक्ष्मि |