Download Venkata Kavi app

Get it on Google Play
Get it on App Store

Follow us on

 / svāgatam kushalam

Index of Compositions

svāgatam kushalam

  1. Transliteration guide for the Sanskrit, Tamil & Marathi compositions
  2. * - Lyrical authenticity under research
  3. ** - Raga, Tala and authentic notations are being sought
Reetigowḷa Ādi

 

P

svāgatam kushalam amba varadē

svāgatam kushalam amba namastē

MK

saraseeruha bhavanē pālita tribhuvanē hamsa gamanē 

AP

bhāgadhēya ākhaṇḍalārchita 

pankajānghri yugaḷē kamalē 

nāgarāja phaṇā maṇi gaṇa pari – 

ṇāma sundarānga sakalē

MK

navanidhi sudhā kumbha nidhi vidu nidhi 

ramaṇeeya mādhava mukha sannidhi 

suvarṇa nidhi dhēnu nidhi shōbhaneeya 

bhakti nidhi mukti nidhi varadē

C

shree ramā bhārgavi sindhu kāmini 

shreenivāsa ullāsa bhāmini 

sāra rasa mayānanda dāyini 

sakala lōka rakshaṇa guṇa shālini

MK

santāna dhairya dhānya gajalakshmi 

dhana lakshmi vara lakshmi mahālakshmi 

sindoora tilaka lakshmi guṇa lakshmi 

jaya lakshmi jaya vijayee bhava lakshmi

 

रीतिगौल आदि

 

स्वागतम् कुशलम् अम्ब वरदे

स्वागतम् कुशलम् अम्ब नमस्ते    

मक

सरसीरुह भवने पालित त्रिभुवने हम्स गमने

अप

भागधेय आखण्डलार्चित

पंकजांघ्रि युगले कमले

नागराज फणा मणि गण परि-

णाम सुन्दारांग सकले

नवनिधि सुधानिधि कुम्भ निधि विदु निधि

रमणीय माधव मुख सन्निधि

सुवर्ण निधि धेनु निधि शोभनीय

भक्ति निधि मुक्ति निधि वरदे

श्री रमा भार्गवी सिन्धु कामिनि

श्रीनिवास उल्लास भामिनि

सार रस मयानन्द दायिनि

सकल लोक रक्षण गुण शालिनि

मक

सन्तान धैर्य धान्य गजलक्ष्मि

धनलक्ष्मि वरलक्ष्मि महालक्ष्मि

सिन्दूर तिलक लक्ष्मि गुण लक्ष्मि

जयलक्ष्मि जय विजयी भव लक्ष्मि

Reetigowḷa Ādi

 

P

svāgatam kushalam amba varadē

svāgatam kushalam amba namastē

MK

saraseeruha bhavanē pālita tribhuvanē hamsa gamanē 

AP

bhāgadhēya ākhaṇḍalārchita 

pankajānghri yugaḷē kamalē 

nāgarāja phaṇā maṇi gaṇa pari – 

ṇāma sundarānga sakalē

MK

navanidhi sudhā kumbha nidhi vidu nidhi 

ramaṇeeya mādhava mukha sannidhi 

suvarṇa nidhi dhēnu nidhi shōbhaneeya 

bhakti nidhi mukti nidhi varadē

C

shree ramā bhārgavi sindhu kāmini 

shreenivāsa ullāsa bhāmini 

sāra rasa mayānanda dāyini 

sakala lōka rakshaṇa guṇa shālini

MK

santāna dhairya dhānya gajalakshmi 

dhana lakshmi vara lakshmi mahālakshmi 

sindoora tilaka lakshmi guṇa lakshmi 

jaya lakshmi jaya vijayee bhava lakshmi

 

रीतिगौल आदि

 

स्वागतम् कुशलम् अम्ब वरदे

स्वागतम् कुशलम् अम्ब नमस्ते    

मक

सरसीरुह भवने पालित त्रिभुवने हम्स गमने

अप

भागधेय आखण्डलार्चित

पंकजांघ्रि युगले कमले

नागराज फणा मणि गण परि-

णाम सुन्दारांग सकले

नवनिधि सुधानिधि कुम्भ निधि विदु निधि

रमणीय माधव मुख सन्निधि

सुवर्ण निधि धेनु निधि शोभनीय

भक्ति निधि मुक्ति निधि वरदे

श्री रमा भार्गवी सिन्धु कामिनि

श्रीनिवास उल्लास भामिनि

सार रस मयानन्द दायिनि

सकल लोक रक्षण गुण शालिनि

मक

सन्तान धैर्य धान्य गजलक्ष्मि

धनलक्ष्मि वरलक्ष्मि महालक्ष्मि

सिन्दूर तिलक लक्ष्मि गुण लक्ष्मि

जयलक्ष्मि जय विजयी भव लक्ष्मि